• I. SAMADHI PADA
  • II. SADHANA PADA
  • III. VIBHUTI PADA
  • IV. KAIVALYA PADA
  • ЙОГА-СУТРЫ ПАТАНДЖАЛИ упрощенная латинская транскрипция

    I. SAMADHI PADA

    (1) atha yoganushasanam (1)

    (1) yogash chitta-vritti-nirodhah (2)

    (1) tada drashtuh svarupe'vasthanam (3)

    (1) vritti-sarupyam itaratra (4)

    (1) vrittayah panchatayyah klishtaklishtah (5)

    (1) pramana-viparyaya-vikalpa-nidra-smritayah (6)

    (1) pratyakshanumanagamah pramanani (7)

    (1) viparyayo mithya-jnanam atad-rupa-pratishtham (8)

    (1) shabda-jnananupati-vastu-shunyo vikalpah (9)

    (1) abhava-pratyayalambana vrittir nidra (10)

    (1) anubhuta-vishayasanpramosha smritih (11)

    (1) abhyasa-vairagyabhyam tan-nirodhah (12)

    (1) tatra sthitau yatno'bhyasah (13)

    (1) sa tu dirgha-kala-nairantarya-satkarasevito dridha-bhumih (14)

    (1) drishtanushravika-vishaya-vitrishnasya vashikara-sanjna vairagyam (15)

    (1) tat param purusha-khyater guna-vaitrishnayam (16)

    (1) vitarka-vicharanandasmitanugamat sanprajnatah (17)

    (1) virama-pratyayabhyasa-purvah sanskara-shesho'nyah (18)

    (1) bhava-pratyayo videha-prakritilayanam (19)

    (1) shraddha-virya-smriti-samadhi-prajnapurvaka itaresham (20)

    (1) tivra-sanveganam asannah (21)

    (1) mridu-madhyadhimatratvat tato'pi visheshah (22)

    (1) ishvara-pranidhanad va (23)

    (1) klesha-karma-vipakashayair aparamrishtah purushavishesha ishvarah (24)

    (1) tatra niratishayam sarvajna-bijam (25)

    (1) sa purvesham api guruh kalenanavachchedat (26)

    (1) tasya vachakah pranavah (27)

    (1) tajjapas tad-artha-bhavanam (28)

    (1) tatah pratyak-chetanadhigamo'py antaraya-bhavash cha (29)

    (1) vyadhi-styana-sanshaya-pramadalasyavirati-bhranti- darshanalabdhabhumikatvanavasthitatvani chitta-vikshepas te'ntarayah (30)

    (1) duhkha-daurmanasyangamejayatva-shvasa-prashrasa vikshepa-sahabhuvah (31)

    (1) tat-pratishedhartham eka-tattvabhyasah (32)

    (1) maitri-karuna-muditopekshanam sukha-duhkha-punyapunya-vishayanam bhavanatash chitta-prasadanam (33)

    (1) prachchardana-vidharanabhyam va pranasya (34)

    (1) vishayavati va pravrittir utpanna manasah sthiti-nibandhani (35)

    (1) vishoka va jyotishmati (36)

    (1) vita-raga-vishayam va chittam (37)

    (1) svapna-nidra-jnanalambanam va (38)

    (1) yathabhimata-dhyanad va (39)

    (1) paramanu-parama-mahattvanto'sya vashikarah (40)

    (1) kshina-vritter abhijatasyeva maner grahitri-grahana-grahyeshu tatstha-tadanjanata samapattih (41)

    (1) tatra shabdartha-jnana-vikalpaih sankirna savitarka (42)

    (1) smriti-parishuddhau svarupa-shunyevartha-matra-nirbhasa nirvitarka (43)

    (1) etayaiva savichara nirvichara cha sukshma-vishaya vyakhyata (44)

    (1) sukshma-vishayatvam chalinga-paryavasanam (45)

    (1) ta eva sabijah samadhih (46)

    (1) vichara-vaisharadye'dhyatma-prasadah (47)

    (1) ritambhara tatra prajna (48)

    (1) shrutanumana-prajnabhyam anya-vishaya vishesharthatvat (49)

    (1) taj-jah sanskaro'nya sanskara-pratibandhi (50)

    (1) tasyapi nirodhe sarva-nirodhan nirbijah samadhih (51)

    II. SADHANA PADA

    (2) tapah-svadhyayeshvara-pranidhanani kriya-yogah (52)

    (2) samadhi-bhavanarthah klesha-tanukaranarthash cha (53)

    (2) avidyasmita-raga-dveshabhiniveshah kleshah (54)

    (2) avidya kshetram uttaresham prasupta-tanu-vichchinnodaranam (55)

    (2) anityashuchi-duhkhanatmasu nitya-shuchi-sukhatmakhyatir avidya (56)

    (2) drig-darshana-shaktyor ekatmatevasmita (57)

    (2) sukhanushayl ragah (58)

    (2) duhkhanushayi dveshah (59)

    (2) svarasavahi vidusho'pi tatha rudho'bhiniveshah (60)

    (2) te pratiprasava-heyah sukshmah (61)

    (2) dhyana-heyas tad-vrittayah (62)

    (2) klesha-mulah karmashayo drishtadrishta-janma-vedaniyah (63)

    (2) sati mule tad-vipako jaty-ayur-bhogah (64)

    (2) te hlada-paritapa-phalah punyapunya-hetutvat (65)

    (2) parinama-tapa-sanskara-duhkhair guna-vritti-virodhach cha duhkham eva sarvam vivekinah (66)

    (2) heyam duhkham anagatam (67)

    (2) drashtri-drishyayoh sanyogo heya-hetuh (68)

    (2) prakasha-kriya-sthiti-shilam bhutendriyatmakam bhogapavargarthem drishyam (69)

    (2) visheshavishesha-lingamatralingani gunaparvani (70)

    (2) drashta dristhimatrah shuddho'pi pratyayanupashyah (71)

    (2) tad-artha eva drishyasyatma (72)

    (2) kritartham prati nashtam apy anashtam tad-anya-sadharanatvat (73)

    (2) sva-svami-shaktyoh svarupopalabdhi-hetah sanyogah (74)

    (2) tasya hetur avidya (75)

    (2) tad-abhavat sanyogabhavo hanam tad drisheh kaivalyam (76)

    (2) viveka-khyatir aviplava hanopayah (77)

    (2) tasya saptadha pranta-bhumih prajna (78)

    (2) yoganganushthanad ashuddhikshaye jnanadiptir a viveka-khyateh (79)

    (2) yama-niyamasana-pranayama-pratyahara-dharana-dhyana-samadhyayo'shtavangani (80)

    (2) tatra ahimsa-satyasteya-brahmacharyaparigraha yamah (81)

    (2) ete jati-desha-kala-samayanavachchimah sarvabhauma mahavratam (82)

    (2) shaucha-santosha-tapah-svadhyayeshvara-pranidhanani niyamah (83)

    (2) vitarka badhane pratipaksha bhavanam (84)

    (2) vitarka himsadayah krita-karitanumodita lobha-krodha-moha-purvaka mridu-madhyadhimatra duhkhajnananantaphala iti pratipaksha-bhavanam (85)

    (2) ahimsa-pratishthayam tat-sanniddhau vairatyagah (86)

    (2) satya-pratishthayam kriya-phalashrayatvam (87)

    (2) asteya-pratishthayam sarva-ratnopasthanam (88)

    (2) brahmacharya-pratishthayam virya-labhah (89)

    (2) aparigraha-sthairye janma-kathanta-sanbodhah (90)

    (2) shauchat svanga-jugupsa parair asansargah (91)

    (2) sattvashuddhi-saumanasyaikagryendriyajayatma-darshana-yogyatvani cha (92)

    (2) santoshad anuttamah sukha-labhah (93)

    (2) kayendriya-siddhir ashuddhi-kshayat tapasah (94)

    (2) svadhyayad ishta-devata-sanprayogah (95)

    (2) samadhi-siddhir ishvara-pranidhanat (96)

    (2) sthira-sukham asanam (97)

    (2) prayatna-shaithilyananta-samapattibhyam (98)

    (2) tato dvandvanabhighatah (99)

    (2) tasmin sati shvasa-prashvasayor gativichchedah pranayamah (100)

    (2) bahyabhyantara-stambha-vrittir deshakala-sankhyabhih paridrishto dirghasukshmah (101)

    (2) bahyabhyantara-vishayakshepi chaturthah (102)

    (2) tatah kshiyate prakashavaranam (103)

    (2) dharanasu cha yogyata manasah (104)

    (2) sva-vishayasanprayoge chitta-svarupanukara ivendriyanam pratyaharah (105)

    (2) tatah parama vashyatendriyanam (106)

    III. VIBHUTI PADA

    (3) desha-bandhash chittasya dharana. (107)

    (3) tatra pratyayaikatanata dhyanam (108)

    (3) tad evarthamatra-nirbhasam svarupa-shunyam iva samadhih (109)

    (3) trayam ekatra sanyamah (110)

    (3) taj-jayat prajnalokah (111)

    (3) tasya bhumishu viniyogah (112)

    (3) trayam antarangam purvebhyah (113)

    (3) tad api bahirangam nirbijasya (114)

    (3) vyutthana-nirodha-sanskarayor abhibhava-pradhurbhavan nirodha-kshana-chittanvayo nirodha-parinamah (115)

    (3) tasya prashanta-vahita sanskarat (l16)

    (3) sarvarthataikagratayoh kshayodayau chittasya samadhi-parinamah (117)

    (3) tatah punah shantoditau tulya-pratyayau chittasyaikagrata-parinamah (118)

    (3) etena bhutendriyeshu dharma-lakshanavastha-parinama vyakhyatah (119)

    (3) shantoditavyapadeshya-dharmanupati dharmi (120)

    (3) kramanyatvam parinamanyatve hetuh (121)

    (3) parinama-traya-sanyamad atitanagata-jnanam (122)

    (3) shabdartha-pratyayanam itaretaradhyasat sankaras tat-pravibhaga-sanyamat sarva-bhuta-ruta-jnanam (123)

    (3) sanskara-sakshatkaranat purva-jatijnanam (124)

    (3) pratyayasya para-chitta-jnanam (125)

    (3) na cha tat salambanam tasyavishayi-bhutatvat (126)

    (3) kaya-rupa-sanyamat tad-grahya-shakti-stambhe chakshuh-prakashasanprayoge'ntardhanam (127)

    (3) etena sthabdady antardhanam uktam (128)

    (3) sopakramam nirupakramam cha karma tat-sanyamad aparanta-jnanam arishtebhyo va (129)

    (3) maitry-adishu balani (130)

    (3) baleshu hasti-baladini (131)

    (3) pravritty-aloka-nyasat sukshma-vyavahita-viprakrishta-jnanam (132)

    (3) bhavana-jnanam surye sanyamat (133)

    (3) chandre tara-vyuha-jnanam (134)

    (3) dhruve tad-gati-jnanam (135)

    (3) nabhi-chakre kaya-vyuha-jnanam (136)

    (3) kantha-kupe kshut-pipasa-nivrittih (137)

    (3) kurma-nadyam sthairyam (138)

    (3) murdha-jyotishi siddha-darshanam (139)

    (3) pratibhad va sarvam (140)

    (3) hridaye chitta-sanvit (141)

    (3) sattva-purushayor atyantasankirnayoh pratyayavishesho bhogah pararthat svartha-sanyamat purusha-jnanam (142)

    (3) tatah pratibha-shravana-vedanadarshasvada-vartta jayante (143)

    (3) te samadhav upasarga vkyutthane siddhayah (144)

    (3) bandha-karana-shaithilyat prachara-sanvedanach cha chittasya para-shariraveshah (145)

    (3) udana-jayaj jala-panka-kantakadishvasanga utkrantisth cha (146)

    (3) samana-jayaj jvalanam (147)

    (3) shrotrakashayoh sanbandha-sanyamad divyam shrotram (148)

    (3) kayakashayoh sanbandha-sanyamat laghu-tula-samapattesth chakashagamanam (149)

    (3) bahir akalpita vrittir maha-videha tatah prakashavarana-kshayah (150)

    (3) sthula-svarupa-sukshmanvayarthavattva-sanyamad bhuta-jayah (151)

    (3) tato'nimadi-pradurbhavah kaya-sanpat tad-dharmanabhighatash cha (152)

    (3) rupa-lavanya-bala-vajra-sanhananatvani kaya-sanpat (153)

    (3) grahana-svarupasmitanvayarthavattva-sanyamad indriya-jayah (154)

    (3) tato manojavitam vikarana-bhavah pradhana-jayash cha (155)

    (3) sattva-purushanyata-khyati-matrasya sarvabhavadhishthatritvam sarvajnatritvam cha (156)

    (3) tad-vairagyad api dosha-bija-kshaye kaivalyam (157)

    (3) sthany-upanimantrane sangha-smayakaranam punar anishta-prasangat (158)

    (3) kshana-tat-kramayoh sanyamad vivekajam jnanam (159)

    (3) jati-lakshana-deshair anyatanavachchedat tulyayos tatah pratipattih (160)

    (3) tarakam sarva-vishayam sarvatha-vishayam akramam cheti vivekajam jnanam (161)

    (3) sattva-purushayoh shuddhi-samye kaivalyam (162)

    IV. KAIVALYA PADA

    (4) janmaushadhi-mantra-tapah-samadhijah siddhayah (163)

    (4) jaty-antara-parinamah prakrity-apurat (164)

    (4) nimittam aprayojakam prakritinam varanabhedas tu tatah kshetrikavat (165)

    (4) nirmana-chittany asmita-matrat (166)

    (4) pravritti-bhede prayojakam chittam ekam anekesham (167)

    (4) tatra dhyanajam anashayam (168)

    (4) karmashuklakrishnam yoginas trividham itaresham (169)

    (4) tatas tad-vipakanugunanam evabhivyaktir vasananam (170)

    (4) jati-desha-kala-vyavahitanam apy anantaryam smriti-sanskarayor ekarupatvat (171)

    (4) tasam anaditvam chashisho nityatvat (172)

    (4) hetu-phalashrayalambanaih sangrihitatvad esham abhave tad-abhavah (173)

    (4) atitanagatam svarupato'sty adhva-bhedad dharmanam (174)

    (4) te vyakta-sukshmah gunatmanah (175)

    (4) parinamaikatvad vastu-tattvam (176)

    (4) vastu-samye chitta-bhedat tayor vibhaktah panthah (177)

    (4) na chaika-chitta-tantram vastu tad-apramanakam tada kim syat (178)

    (4) tad-uparagapekshitvach chittasya vastu jnatajnatam (179)

    (4) sada jnatasth chitta-vrittayas tat-prabhoh purushasyaparinamitvat (180)

    (4) na tat svabhasam drishyatvat (181)

    (4) eka-samaye chobhayanavadharanam (182)

    (4) chittantara-drishye buddhi-buddher atiprasangah smriti-sanskarah cha (183)

    (4) chiter apratisankramayas tad-akarapattau svabuddhi-sanvedanam (184)

    (4) drashtri-drishyoparaktam chittam sarvartham (185)

    (4) tad asankhyeya-vasanabhish chitram api parartham sanhatya-karitvat (186)

    (4) vishesha-darshina atma-bhava-bhavana-vinivrittih (187)

    (4) tada hi viveka-nimnam kaivalya-pragbharam chittam (188)

    (4) tach-chidreshu pratyayantarani sanskarebhyah (189)

    (4) hanam esham kleshavad uktam (190)

    (4) prasankhyane'py akusidasya sarvatha viveka-khyater dharma-meghah samadhih (19l)

    (4) tatah klesha-karma-nivrittih (192)

    (4) tada sarvavarana-malapetasya jnanasyanantyaj jneyam alpam (193)

    (4) tatah kritarthanam parinama-krama-samaptir gunanam (194)

    (4) kshana-pratiyogi parinamaparanta-nirgrahyah kramah (195)

    (4) purushartha-shunyanam gunanam pratiprasavah kaivalyam svarupa-pratishtha va chiti-shakter iti (196)







     


    Главная | В избранное | Наш E-MAIL | Добавить материал | Нашёл ошибку | Другие сайты | Наверх